नारायण सूक्तम् | Narayan Suktam

Narayan Suktam
Print Friendly, PDF & Email
Rate this post

नमस्कार मित्रांनो, ह्या पोस्ट मध्ये आपण नारायण सूक्तम् | Narayan Suktam बघणार आहोत.

Narayan Suktam | नारायण सूक्तम्

अभ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताग्रे ।
तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥ १ ॥

वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।
तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ २ ॥

प्रजापतिश्चरति गर्भे अन्तरजायमानो बहुधा वि जायते ।
तस्य योनिं परि पश्यन्ति धीरास्तस्मिन् ह तस्थुर्भुवनानि विश्वा ॥ ३ ॥

यो देवेभ्य आतपति यो देवानां पुरोहितः ।
पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥ ४ ॥

रुचं ब्राह्म जनयन्तो देवा अग्रे तदब्रुवन् ।
यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवा असन् वशे ॥ ५ ॥

श्रीश्च ते लक्ष्मीश्च पल्यावहोरात्रे पाश्र्वे ।
नक्षत्राणि रूपमश्विनौ व्यात्तम्।
इष्णनिषाणामुं म इषाण सर्वलोकं म इषाण ॥ ६ ॥


मित्रोंनो तुम्हाला Narayan Suktam | नारायण सूक्तम् जर आवडला असेल तर आम्हाला Facebook वर share नक्की करा.

LEAVE A REPLY

Please enter your comment!
Please enter your name here