श्री ब्रह्मकवचम् | Brahmakavacham

Brahmakavacham
Print Friendly, PDF & Email
Rate this post

ह्या पोस्ट मध्ये तुमच्यासाठी Brahmakavacham | श्री ब्रह्मकवचम् online वाचायला प्रस्तुत करत आहे.

Brahmakavacham | श्री ब्रह्मकवचम्

ॐ श्रीब्रह्मणे नमः ।।
कवचं श‍ृणु चार्वङ्गि जगन्मङ्गलनामकम् ।।
पठनाद्धारणाद्यस्य ब्रह्मज्ञो जायते ध्रुवम् ॥ १॥

परमात्मा शिरः पातु हृदयं परमेश्वरः ।।
कण्ठं पातु जगत्त्राता वदनं सर्वदृग्विभुः ॥ २॥

करौ मे पातु विश्वात्मा पादौ रक्षतु चिन्मयः ।।
सर्वाङ्गं सर्वदा पातु परब्रह्म सनातनम् ॥ ३॥

श्रीजगन्मङ्गलस्यास्य कवचस्य सदाशिवः ।।
ऋषिश्छन्दोऽनुष्टुबिति परब्रह्म च देवता ॥ ४॥

चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्तितः ।।
यः पठेद्ब्रह्मकवचं ऋषिन्यासपुरःसरम् ॥ ५॥

स ब्रह्मज्ञानमासाद्य साक्षाद्ब्रह्ममयो भवेत् ।।
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारायेद्यदि ॥ ६॥

कण्ठे वा दक्षिणे बाहौ सर्वसिद्धीश्वरो भवेत् ।।
इत्येतत् परमं ब्रह्मकवचं ते प्रकाशितम् ॥ ७॥

दद्यात् प्रियाय शिष्याय गुरुभक्ताय धीमते ।।
पठित्वा स्तोत्रकवचं प्रणमेत्साधकाग्रणीः ॥ ८॥

ॐ नमस्ते परमं ब्रह्म नमस्ते परमात्मने ।।
निर्गुणाय नमस्तुभ्यं सद्रूपाय नमो नमः ॥ ९॥

ॐ श्रीब्रह्मणे नमः ।।
ॐ श्रीब्रह्मणे नमः ।।
ॐ श्रीब्रह्मणे नमः ।।

॥ इति श्रीब्रह्मकवचं सम्पूर्णम् ॥


मित्रोंनो तुम्हाला श्री ब्रह्मकवचम् | Brahmakavacham जर आवडला असेल तर आम्हाला Facebook वर share नक्की करा.

LEAVE A REPLY

Please enter your comment!
Please enter your name here