दत्तात्रेय स्तोत्र | Dattatreya Stotram ह्याची रचना नारद मुनींनी श्री नारदपुराणत केली आहे.
हे स्तोत्र खुपच शक्तिशाली असून, ह्याचा पाठ करुन तुम्ही आपले जीवन धन्य करू शकता.
दत्तात्रेय स्तोत्र | Dattatreya Stotram
॥श्रीदत्तात्रेयस्तोत्रम् ॥ (नारदपुराण)
            जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् ।
            
            सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥
        
            अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः ।
            
            अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता ।
            
            श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥ 
        
            जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे ।
            
            भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ॥ १॥ 
        
            जराजन्मविनाशाय देहशुद्धिकराय च ।
            
            दिगम्बरदयामूर्ते दत्तात्रेय नमोऽस्तुते ॥ २॥ 
        
            कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च ।
            
            वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तुते ॥ ३॥ 
        
            र्हस्वदीर्घकृशस्थूल-नामगोत्र-विवर्जित ।
            
            पञ्चभूतैकदीप्ताय दत्तात्रेय नमोऽस्तुते ॥ ४॥ 
        
            यज्ञभोक्ते च यज्ञाय यज्ञरूपधराय च ।
            
            यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते ॥ ५॥ 
        
            आदौ ब्रह्मा मध्य विष्णुरन्ते देवः सदाशिवः ।
            
            मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तुते ॥ ६॥ 
        
            भोगालयाय भोगाय योगयोग्याय धारिणे ।
            
            जितेन्द्रियजितज्ञाय दत्तात्रेय नमोऽस्तुते ॥ ७॥ 
        
            दिगम्बराय दिव्याय दिव्यरूपध्राय च ।
            
            सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तुते ॥ ८॥ 
        
            जम्बुद्वीपमहाक्षेत्रमातापुरनिवासिने ।
            
            जयमानसतां देव दत्तात्रेय नमोऽस्तुते ॥ ९॥ 
        
            भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे ।
            
            नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते ॥ १०॥ 
        
            ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले ।
            
            प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तुते ॥ ११॥ 
        
            अवधूतसदानन्दपरब्रह्मस्वरूपिणे ।
            
            विदेहदेहरूपाय दत्तात्रेय नमोऽस्तुते ॥ १२॥ 
        
            सत्यंरूपसदाचारसत्यधर्मपरायण ।
            
            सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तुते ॥ १३॥ 
        
            शूलहस्तगदापाणे वनमालासुकन्धर ।
            
            यज्ञसूत्रधरब्रह्मन् दत्तात्रेय नमोऽस्तुते ॥ १४॥ 
        
            क्षराक्षरस्वरूपाय परात्परतराय च ।
            
            दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तुते ॥ १५॥ 
        
            दत्त विद्याढ्यलक्ष्मीश दत्त स्वात्मस्वरूपिणे ।
            
            गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तुते ॥ १६॥ 
        
            शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् ।
            
            सर्वपापं शमं याति दत्तात्रेय नमोऽस्तुते ॥ १७॥ 
        
            इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् ।
            
            दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ॥ १८॥
        
॥ इति श्रीनारदपुराणे नारदविरचितं दत्तात्रेयस्तोत्रं सुसम्पूर्णम् ॥
तुम्ही या दिव्य स्तोत्राचा पाठ नक्की करा म्हणजे तुमच्या जीवनांत एक सकरात्काक परिवर्तन होण्यास प्रारंभ होईल.
आम्ही आशा करतो की तुम्हाला Dattatreya Stotram – दत्तात्रेय स्तोत्र आवडला असेल, जर होय तर कृपया खाली comment करा आणि तुमचे विचार शेअर करा.
 
                

