सरस्वती अष्टकम | Saraswati Ashtakam

Saraswati Ashtakam
Print Friendly, PDF & Email
Rate this post

नमस्कार मित्रांनो, ह्या पोस्ट मध्ये आपण सरस्वती अष्टकम | Saraswati Ashtakam बघणार आहोत.

Saraswati Ashtakam | सरस्वती अष्टकम

॥ श्रीगणेशाय नमः ॥

॥ शतानीक उवाच ॥

महामते महाप्राज्ञ सर्वशास्त्रविशारद ।
अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम ॥ १॥

मरणे यज्जपेज्जाप्यं यं च भावमनुस्मरन् ।
परं पदमवाप्नोति तन्मे ब्रूहि महामुने ॥ २॥

॥ शौनक उवाच ॥

इदमेव महाराज पृष्टवांस्ते पितामहः ।
भीष्मं धर्मविदां पृष्ठेदं धर्मपुत्रो युधिष्ठिरः ॥ ३॥

॥ युधिष्ठिर उवाच ॥

पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
बृहस्पतिस्तुता देवी वागीशाय महात्मने ।
आत्मानं दर्शयामास सूर्य कोटिसमप्रभम् ॥ ४॥

॥ सरस्वत्युवाच ॥

वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ।

॥ बृहस्पतिरुवाच ॥

यदि मे वरदा देवि दिव्यज्ञानं प्रयच्छ मे ॥ ५॥

॥ देव्युवाच ॥

हन्त ते निर्मलं ज्ञानं कुमतिध्वंसकारकम् ।
स्तोत्रेणानेन ये भक्त्या मां स्तुवन्ति मनीषिणः ॥ ६॥

॥ बृहस्पतिरुवाच ॥

लभते परमं ज्ञानं यत्सुरैरपि दुर्लभम् ।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ७॥

॥ सरस्वत्युवाच ॥

त्रिसन्ध्यं प्रयतो नित्यं पठेदष्टकमुत्तमम् ।
तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ ८॥

॥ इति श्रीपद्मपुराणे दिव्यज्ञानप्रदायकं सरस्वत्यष्टकस्तोत्रं सम्पूर्णम् ॥


आम्ही आशा करतो की तुम्हाला Saraswati Ashtakam | सरस्वती अष्टकम आवडला असेल, जर होय तर कृपया खाली comment करून तुमचे विचार शेअर करा.

LEAVE A REPLY

Please enter your comment!
Please enter your name here