श्री रेणुका स्तोत्र | Renuka Devi Stotra in Marathi

renuka devi stotra in marathi
Print Friendly, PDF & Email
Rate this post

नमस्कार मित्रांनो, ह्या पोस्ट मध्ये आपण Renuka Devi Stotra in Marathi – श्री रेणुका स्तोत्र बघणार आहोत.

Renuka Devi Stotra in Marathi | श्री रेणुका स्तोत्र

।। श्री गणेशाय नमः ।।

शिवां शान्तरूपां मनोवागतीतां
निजानन्दपूर्णां सदाऽद्वैतरूपाम् ।
परां वेदगम्यां परब्रह्मरूपां
भजे रेणुकां सर्वलौकैकवेद्याम् ॥ १॥

सदाचारसद्भक्तिबोधादिभिर्या
गुरोरङ्घ्रिशुश्रूषयां मुख्यवृत्त्या ।
सुवेद्या सुलभ्या परानन्दपूर्णा
भजे रेणुकां तां विमोहप्रशान्त्यै ॥ २॥

श्रुतिर्नेतिनेतीति सर्वं निरस्य
वदत्येकमाद्यं विभुं चित्सुखं यत् ।
तदेवावशिष्टं स्वरूपं विशुद्धं
भजे रेणुकां तां सदा मृत्युहीनाम् ॥ ३॥

यदानन्दसिन्धौ निमग्नो न पश्येद्-
अहो कर्मजालं फलं वा तदीयम् ।
न जैवं न शैवं जगन्नैव मायां
चिदेकस्वरूपां भजे रेणुकां ताम् ॥ ४॥

अनेकान्तिकां सर्वभेदातिरूपां
तमोऽज्ञानदुःखातिगां शुद्धरूपाम् ।
सदाऽध्यात्मविद्याप्रदानैकशीलं
भजे रेणुकां मुक्तिसौख्याधिदेवीम् ॥ ५॥

त्रितापप्रशन्त्यै समाराध्यमानां
सदा जीवलोके स्वसौख्यप्रदात्रीम् ।
भवोम्बोधिसेतुं चिदानन्दकन्दां
भजे रेणुकां ज्ञानमुद्रैकलक्ष्याम् ॥ ६॥

सदा भक्तहृत्कौमुदीं भद्रभद्रां
सदोङ्कारवाच्यां वरेण्यां शरण्याम् ।
स्वभक्तार्तिनाशां शुभाङ्गां गुणाढ्यां
भजे रेणुकां भक्तसौख्याब्धिरूपाम् ॥ ७॥

सदा भक्तवात्सल्यपूर्णां सुरम्यां
सुरेन्द्रादिभिः स्तूयमानां सुषूक्तैः ।
सदा भक्तवृन्दैश्च संसेव्यमानां
भजे रेणुकां भक्तभाग्यां भवानीम् ॥ ८॥

पठेद्यः सदा भक्तियुतो विशुद्धः
स्ववर्णाश्रमाचारतो नित्ययुक्तः ।
स मुक्तः कृती रेणुकायाः प्रसादात्
सदा राजते राजते लोकपूज्या ॥ ९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यसद्गुरुभगवता श्रीधरस्वामिना
विरचितं श्रीरेणुकास्तोत्रं सम्पूर्णम् ॥


आशा करतो की तुम्हाला श्री रेणुका स्तोत्र | Renuka Devi Stotra in Marathi आवडला असेल, जर होय तर कृपया खाली comment करून तुमचे विचार शेअर करा.

LEAVE A REPLY

Please enter your comment!
Please enter your name here