संकट नाशन गणेश स्तोत्र | Sankata Nashana Ganesha Stotram

Sankata Nashana Ganesha Stotram
Print Friendly, PDF & Email
5/5 - (1 vote)
नमस्कार मित्रांनो, ह्या पोस्ट मध्ये आपण संकट नाशन गणेश स्तोत्र | Sankata Nashana Ganesha Stotram बघणार आहोत.

संकट नाशन गणेश स्तोत्रं | Sankata Nashana Ganesha Stotram

॥ नारद उवाच ॥

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ॥१॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् ॥३॥

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥


आम्ही आशा करतो की तुम्हाला Sankata Nashana Ganesha Stotra – संकट नाशन गणेश स्तोत्र आवडला असेल, जर होय तर कृपया खाली comment करून आपले विचार आवश्य शेअर करा.

LEAVE A REPLY

Please enter your comment!
Please enter your name here