दुर्गा सप्तशती क्षमा प्रार्थना | Durga Saptashati Kshama Prarthana

Durga Saptashati Kshama Prarthana
Print Friendly, PDF & Email
5/5 - (1 vote)

नमस्कार मित्रांनो, ह्या पोस्ट मध्ये आपण दुर्गा सप्तशती क्षमा प्रार्थना | Durga Saptashati Kshama Prarthana बघणार आहोत.

Durga Saptashati Kshama Prarthana | दुर्गा सप्तशती क्षमा प्रार्थना

अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्‍वरि ॥1॥

आवाहनं न जानामि न जानामि विसर्जनम्।
पूजां चैव न जानामि क्षम्यतां परमेश्‍वरि ॥2॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्‍वरि।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥3॥

अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥4॥

सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरू ॥5॥

अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम्।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्‍वरि ॥6॥

कामेश्‍वरि जगन्मातः सच्चिदानन्दविग्रहे।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्‍वरि ॥7॥

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम्।
सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्‍वरि ॥8॥

॥ श्रीदुर्गार्पणमस्तु ॥


आम्ही आशा करतो की तुम्हाला Durga Saptashati Kshama Prarthana – दुर्गा सप्तशती क्षमा प्रार्थना आवडली असेल, जर होय तर कृपया खाली comment करा आणि Facebook वर शेयर करा.

वरील पोस्ट बदल तुमचे काही विचार असतील तर आम्हाला जरूर कळवा.

LEAVE A REPLY

Please enter your comment!
Please enter your name here