श्री देवी सूक्त | Devi Sukta

Devi Sukta
Print Friendly, PDF & Email
Rate this post

श्री देवी सूक्त | Devi Sukta: ह्या पोस्ट मध्ये तुम्हाला हा सूक्त online वाचायला मिळेल.

ह्या page ला bookmark करून ठेवा, म्हणजे तुम्हाला Devi Sukta easily ऍक्सेस करता होईल.

Devi Sukta | श्री देवी सूक्त

नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मताम् ।। १ ।।

रौद्रायै नमो नित्यायै गौर्ये धात्र्यै नमो नमः । ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ।। २ ।।

कल्याण्यै प्रणतां वृद्धयै सिद्धयै कूर्मो नमो नमः । नैऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ।। ३ ।।

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै । ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ।। ४ ।।

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः । नमो जगत्प्रतिष्ठायै दैव्यै कृत्यै नमो नमः ।। ५ ।।

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः ।। ६ ।।

या देवी सर्वभूतेषु चेतनेत्यभिधीयते । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। ७ ।।

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। ८ ।।

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। ९ ।।

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। १० ।।

या देवी सर्वभूतेषु छायारूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। ११ ।।

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। १२ ।।

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। १३ ।।

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। १४ ।।

या देवी सर्वभूतेषु जातिरूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। १५ ।।

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। १६ ।।

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। १७ ।।

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः|| १८ ||

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। १९ ।।

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। २० ।।

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। २१ ।।

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। २२ ।।

या देवी सर्वभूतेषु दयारूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। २३ ।।

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। २४ ।।

या देवी सर्वभूतेषु मातृरूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः।। २५ ।।

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः… ।। २६ ।।

इन्द्रियाणामधिष्ठात्री भूतानाम् चाखिलेषु या । ‘भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ।। २७ ।।

चितिरुपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत् । नमस्तस्यै । नमस्तस्यै । नमस्तस्यै नमो नमः ।। २८ ।।


आम्ही आशा करतो की तुम्हाला Devi Sukta | श्री देवी सूक्त आवडला असेल, जर होय तर कृपया खाली comment करून तुमचे विचार शेअर करा.

तुम्ही आमची वेबसाइट विजिट केल्याबद्दल धन्यवाद.

LEAVE A REPLY

Please enter your comment!
Please enter your name here